A 180-3 Manthānabhairavatantra

Template:IP

Manuscript culture infobox

Filmed in: A 180/3
Title: Manthānabhairavatantra
Dimensions: 40.5 x 17 cm x 169 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/83
Remarks:


Reel No. A 180/3

Inventory No. 34932

Title Manthānabhairavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size

Binding Hole

Folios 169

Lines per Folio 11–12

Foliation

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 4/83

Manuscript Features

Excerpts

Beginning

❖ oṃ svasti ||

śrīnāthapādukebhyo namaḥ ||
śrīnāmapādukebhyo namaḥ ||
śrīgaṇeśāya namaḥ ||

samvartto maṇḍalānte kramapadanihito ʼnandaśaktisu bhīmā
sṛṣṭinyāye catuṣkaṃ svakulakulagataṃ pañcakaṃ cānya ṣaṭkaṃ

catvāraḥ pañcako nyaṃ punar api caturaḥ ṣoḍaśājñābhiṣekaḥ
divyaṣṭau murttimadhye isakhaphalakalā vindupuṣyākhamudrā | (fol. 1v1–4)

End

tatas tu viśvadevena siddhanāthena bhairava |
atitonugrahārthāya bhaktānāntāraṇāya ca |

oṃkāre tu mahāpīṭhe, siddhayoginyalaṃkṛte |
kanakamaṃjaninābhena, yoginī ca mahābalā |

sthāpitan tadgṛhe jñānaṃ kṛtvā samayapūrvvakaṃ ||
nābhivartti ca hīkā ca santir (!) vajrakapāṭayoḥ |

saṃketān vetti yopyatu tasya dai -/// (fol. 270v9–11)

Colophon

ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārgavinirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇaye kādibhede ājñāpārameśvare smāminīmate, śrīcaturvviṃśatsahasrasaṃhitāyāṃ aṃbākramabhāṣite muktisaṅgrahasūtrādhikāro nāmānandaḥ || (fol. 369v1–4)

Microfilm Details

Reel No. A 180/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 08-02-2007