A 180-3 Manthānabhairavatantra
Manuscript culture infobox
Filmed in: A 180/3
Title: Manthānabhairavatantra
Dimensions: 40.5 x 17 cm x 169 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/83
Remarks:
Reel No. A 180/3
Inventory No. 34932
Title Manthānabhairavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size
Binding Hole
Folios 169
Lines per Folio 11–12
Foliation
Scribe
Date of Copying
Place of Copying
Place of Deposit NAK
Accession No. 4/83
Manuscript Features
Excerpts
Beginning
❖ oṃ svasti ||
śrīnāthapādukebhyo namaḥ ||
śrīnāmapādukebhyo namaḥ ||
śrīgaṇeśāya namaḥ ||
samvartto maṇḍalānte kramapadanihito ʼnandaśaktisu bhīmā
sṛṣṭinyāye catuṣkaṃ svakulakulagataṃ pañcakaṃ cānya ṣaṭkaṃ
catvāraḥ pañcako nyaṃ punar api caturaḥ ṣoḍaśājñābhiṣekaḥ
divyaṣṭau murttimadhye isakhaphalakalā vindupuṣyākhamudrā | (fol. 1v1–4)
End
tatas tu viśvadevena siddhanāthena bhairava |
atitonugrahārthāya bhaktānāntāraṇāya ca |
oṃkāre tu mahāpīṭhe, siddhayoginyalaṃkṛte |
kanakamaṃjaninābhena, yoginī ca mahābalā |
sthāpitan tadgṛhe jñānaṃ kṛtvā samayapūrvvakaṃ ||
nābhivartti ca hīkā ca santir (!) vajrakapāṭayoḥ |
saṃketān vetti yopyatu tasya dai -/// (fol. 270v9–11)
Colophon
ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārgavinirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇaye kādibhede ājñāpārameśvare smāminīmate, śrīcaturvviṃśatsahasrasaṃhitāyāṃ aṃbākramabhāṣite muktisaṅgrahasūtrādhikāro nāmānandaḥ || (fol. 369v1–4)
Microfilm Details
Reel No. A 180/3
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 08-02-2007